वांछित मन्त्र चुनें
आर्चिक को चुनें

सो꣡माः꣢ पवन्त꣣ इ꣡न्द꣢वो꣣ऽस्म꣡भ्यं꣢ गातु꣣वि꣡त्त꣢माः । मि꣣त्राः꣢ स्वा꣣ना꣡ अ꣢रे꣣प꣡सः꣢ स्वा꣣꣬ध्यः꣢꣯ स्व꣣र्वि꣡दः꣢ ॥५४८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

सोमाः पवन्त इन्दवोऽस्मभ्यं गातुवित्तमाः । मित्राः स्वाना अरेपसः स्वाध्यः स्वर्विदः ॥५४८॥

मन्त्र उच्चारण
पद पाठ

सो꣡माः꣢꣯ । प꣣वन्ते । इ꣡न्द꣢꣯वः । अ꣣स्म꣡भ्य꣢म् । गा꣣तुवि꣡त्त꣢माः । गा꣣तु । वि꣡त्त꣢꣯माः । मि꣣त्राः꣢ । मि꣣ । त्राः꣢ । स्वा꣣नाः꣢ । अ꣣रे꣢प꣡सः꣢ । अ꣣ । रेप꣡सः꣢ । स्वा꣣ध्यः꣢꣯ । सु꣣ । आध्यः꣢꣯ । स्व꣣र्वि꣡दः꣢ । स्वः꣣ । वि꣡दः꣢꣯ ॥५४८॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 548 | (कौथोम) 6 » 2 » 1 » 4 | (रानायाणीय) 5 » 8 » 4


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में यह वर्णन है कि कैसे परमानन्दरस हमें पवित्र करते हैं।

पदार्थान्वयभाषाः -

(इन्दवः) प्रकाशमय अथवा रस से आर्द्र करनेवाले (सोमाः) परमानन्दरस (पवन्ते) हमें पवित्र करते हैं, जो (अस्मभ्यम्) हमारे लिए (गातुवित्तमाः) अतिशय सन्मार्ग को प्राप्त करानेवाले, (मित्राः) मित्रभूत, (स्वानाः) सद्गुणों की ओर प्रेरित करनेवाले, (अरेपसः) निष्पाप, निष्कलङ्क, निर्दोष, (स्वाध्यः) उत्कृष्ट ध्यान में सहायक और (स्वर्विदः) मोक्ष प्राप्त करानेवाले हैं ॥४॥ इस मन्त्र में अनेक साभिप्राय विशेषणों का योग होने से परिकरालङ्कार है ॥४॥

भावार्थभाषाः -

जो ब्रह्मानन्दरस जीवन में सन्मार्ग दिखानेवाले, मित्र के सदृश परम उपकारक, शुभगुण-प्रेरक, ध्यान में सहायक और मोक्षप्रापक होते हैं, वे पवित्रता देनेवाले क्यों न होंगे ॥४॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

कीदृशाः परमानन्दरसाः अस्मान् पवित्रीकुर्वन्तीत्याह।

पदार्थान्वयभाषाः -

(इन्दवः) प्रकाशमयाः रसेन क्लेदयितारो वा। इन्दुः इन्धेः उनत्तेर्वा। निरु० १०।४१। (सोमाः) परमानन्दरसाः (पवन्ते) अस्मान् पवित्रीकुर्वन्ति। ये (अस्मभ्यम्) अस्माकं कृते (गातुवित्तमाः) अतिशयेन सन्मार्गलम्भकाः, (मित्राः) मित्रभूताः। वेदे सुहृद्वाचको मित्रशब्दः पुंस्यपि दृश्यते। (स्वानाः) सुवानाः सद्गुणान् प्रति प्रेरयन्तः, (अरेपसः) निष्पापाः, निष्कलङ्काः, निर्दोषाः (स्वाध्यः) उत्कृष्टध्याने सहायकाः, (स्वर्विदः) मोक्षप्रापकाश्च सन्तीति शेषः। स्वः मोक्षसुखं वेदयन्ते प्रापयन्तीति तादृशाः ॥४॥ अत्र साभिप्रायाणां बहूनां विशेषणानां योगात् परिकरालङ्कारः ॥४॥२

भावार्थभाषाः -

ये ब्रह्मानन्दरसा जीवने सन्मार्गदर्शकाः सुहृद्वत् परमोपकारकाः शुभगुणप्रेरकाः ध्याने सहायकाः मोक्षप्रापकाश्च भवन्ति ते पावकाः कुतो न स्युः ॥४॥

टिप्पणी: १. ऋ० ९।१०१।१० ‘सुवाना’ इति पाठः। साम० ११०१। २. विशेषणैर्यत् साकूतैरुक्तिः परिकरस्तु सः (का० प्र० १०।८७), इति तल्लक्षणात्।